A 475-1 Gaṇeśastavarāja

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/1
Title: Gaṇeśastavarāja
Dimensions: 21.5 x 7.2 cm x 13 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1598
Remarks:


Reel No. A 475-1 Inventory No. 21771

Title Gaṇeśastavarāja

Remarks ascribed to the Bhaviṣyapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.5 x 7.2 cm

Folios 13

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1598

Manuscript Features

There are two exposures of fols. 11v–12r.

Excerpts

Beginning

❖ oṁ namaḥ śrīgaṇapataye ||     ||

karmmaṇā manasā vācā, prapanno smi vinayakaṃ |

te taranti mahāghoraṃ, saṃsāraṃ kāmavarjjitaṃ<ref name="ftn1">probably for kāmavarjitāḥ</ref> ||

śrībrahmovāca ||

bhagavan śrotum icchāmi, vistareṇa yathārthataḥ |

stavarājasya māhātmyaṃ svarūpaṃ ca viśeṣataḥ ||     || (fol. 1v1–3)

End

vināyakasya māhātmyaṃ pratiṣṭhārccanayor vvidhiḥ |

prasaṃsābrahmagāyatryāḥ kalpaṃ tasyāstu śobhanaṃ ||

stavarājasya māhātmyaṃ, svarūpaṃ ca viśeṣataḥ |

vaktum arhasi tad brahma na kiṃ bhūyaḥ śrotum icchasi ||     || (fol. 13r4–6)

Colophon

iti bhaviṣyapurāṇe caturthākalpe [[ṣa]]ṣṭhāṃśe aṣṭādaśo dhyāyaḥ stavarāja[ḥ] samāptaḥ || ❁ || (fol. 13r6)

Microfilm Details

Reel No. A 475/1

Date of Filming 05-01-1973

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-06-2009

Bibliography


<references/>